वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣ष꣢ हि꣣तो꣡ वि नी꣢꣯यते꣣ऽन्तः꣢ शु꣣न्ध्या꣡व꣢ता प꣣था꣢ । य꣡दी꣢ तु꣣ञ्ज꣢न्ति꣣ भू꣡र्ण꣢यः ॥१२६९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः ॥१२६९॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । हि꣣तः꣢ । वि । नी꣣यते । अन्त꣡रिति꣢ । शु꣣न्ध्या꣡व꣢ता । प꣣था꣢ । य꣡दि꣢꣯ । तु꣣ञ्ज꣡न्ति꣢ । भू꣡र्ण꣢꣯यः ॥१२६९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1269 | (कौथोम) 5 » 2 » 3 » 4 | (रानायाणीय) 10 » 2 » 1 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

(यदि) यदि (भूर्णयः) ज्ञान आदि से भरे हुए मनुष्य (तुञ्जन्ति) स्वयं को परमेश्वर के लिए समर्पित करते हैं, तो इस (शुन्ध्यावता पथा) शुद्धियुक्त मार्ग से (अन्तः हितः) अन्तर्मुख किया हुआ (एषः) यह सोम जीवात्मा (वि नीयते) विशेषरूप से मोक्ष की ओर ले जाया जाता है ॥४॥

भावार्थभाषाः -

अहङ्कार का परित्याग करके परमात्मा के प्रति आत्मसमर्पण से मोक्ष का मार्ग सरल हो जाता है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

(यदि) चेत् (भूर्णयः२) ज्ञानादिभिः परिपूर्णाः जनाः। [बिभ्रति पुष्णन्ति स्वात्मानं ये ते भूर्णयः। बिभर्तेः ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः।’ उ० ४।५३’ इति नि प्रत्ययः।] (तुञ्जन्ति) परमेश्वराय आत्मानं समर्पयन्ति। [तुञ्जतिर्दानकर्मा। निघं० ३।२०।] तदा अनेन (शुन्ध्यावता पथा) शुद्धियुक्तेन मार्गेण। [शुन्ध शुद्धौ, भ्वादिः।] (अन्तः हितः) अन्तर्मुखीकृतः (एषः) अयं सोमः जीवात्मा (वि नीयते) विशेषेण मुक्तिं प्रति नीयते ॥४॥

भावार्थभाषाः -

अहंकारं परित्यज्य परमात्मानं प्रति स्वात्मसमर्पणेन मोक्षमार्गः सरलीभवति ॥४॥

टिप्पणी: १. ऋ० ९।१५।३, ‘शु॒भ्राव॑ता प॒था’ इति पाठः। २. भूर्णयः भरणशीलाः—इति सा०। भ्रमणशीलाः—इति वि०।